Monday, January 10, 2011

Siva Nama Kirtan

Siva Nama Kirtan

1. Sivaya Nama Om Sivaya Namah, Sivaya Nama Om Namassivaya.
Siva Siva Siva Siva Sivaya Nama Om
Hara Hara Hara Hara Namassivaya.
Siva Siva Siva Siva Sivaya Nama Om
Bhum Bhum Bhum Bhum Namassivaya.
Sambasadasiva Sambasadasiva Sambasadasiva Sambasiva.
Om Namassivaya Om Namassivaya
Om Namassivaya Om Namassivaya.
...... Sivaya Namah Om Sivaya Namah ......

2. Om Siva Om Siva Omkara Siva Umamahesvara Tava Charanam.
Om Siva Om Siva Omkara Siva Paratpara Siva Tava Charanam.
Namami Sankara Bhavani Sankara Girija Sankara Tava Charanam.
Namami Sankara Bhavani Sankara Mridani Sankara Tava Charanam.

3. Hara Hara Siva Siva Sambo
Hara Hara Siva Siva Sambo
Hara Hara Siva Siva Hara Hara Sambo
Hara Hara Siva Siva Sambo
Hara Hara Siva Siva Sambo.

4. Namaste Namaste Vibho Visvamurte
Namaste Namaste Chidanandamurte
Namaste Namaste Tapoyogagamya
Namaste Namaste Srutijnanagamya.

5. Sankarane Sankarane Sambho Gangadharane,
Sankarane Sankarane Sambho Gangadharane.

6. Kasivisvanatha Sadasiva, Bhum Bolo Kailasapati Bhum Bolo Kailasapati.

7. Hara Hara Mahadeva Sambho Kasivisvanatha Gange
Visvanatha Gange Kasi Visvanatha Gange.

8. Om Siva Hara Hara Gange Hara Hara, Om Siva Hara Hara Gange Hara Hara
Om Siva Hara Hara Om Siva Hara Hara, Bhum Bhum Hara Hara Om Siva Hara Hara.

9. Mahadeva Siva Sankara Sambho Umakanta Hara Tripurare
Mrityunjaya Vrishabha-Dhvaja Sulin Gangadhara Mrida Madanare
Jaya Sambho Jaya Gauri Sankara Jaya Sambho
Jaya Sambho Jaya Sambho Jaya Gauri Sankara Jaya Sambho
Rudram Pasupatim Isanam Kalayami Kasipurinatham
Hara Siva Sankara Gaurisam Vande Ganga-dharamisam.

10. Jaya Siva Sankara Hara Tripurare Pahi Pasupati Pinakadharin.

11. Chandrasekhara Chandrasekhara Chandrasekhara Pahi Mam
Chandrasekhara Chandrasekhara Chandrasekhara Raksha Mam.

12. Agad Bhum Agad Bhum Bhaja Damaru, Nache Sadasiva Jagadguru
Nache Brahma Nache Vishnu Nache Mahadeva,
Kappar Leke Kali Nache Nache Adideva.
(Agad Bhum...)

13. Nataraja Nataraja Nartana Sundara Nataraja
Sivaraja Sivaraja Sivajkami Priya Sivaraja.

14. Bol Sankar Bol Sankar Sankar Sankar Bol
Hara Hara Hara Hara Mahadeva Sambho Sankar Bol
Siva Siva Siva Siva Sadasiva Sambho Sankar Bol.

15. Jaya Jagad-Janani Sankata-harani
Tribhuvana Tarini Mahesvari.

16. Jaya Gange Jaya Gange Rani
Jaya Gange Jaya Hara Gange.

17. Devi Bhajo Durga-Bhavani
Devi Bhajo Durga
Jagad-Janani Mahishasura-Mardini
Devi Bhajo Durga.

18. Radhe Govinda Bhajo Radhe Gopal
Radhe Govinda Bhajo Radhe Gopal.

19. Bruhi Mukundeti Rasane (Bruhi)
Kesava Madhava Govindeti
Krishnananda Sadanandeti (Bruhi)
Radha Ramana Hare Rameti
Rajivaksha Ghana Syameti (Bruhi).

20. Gauri Ramana Karunabharana
Pahi Kripa-Purna Sarana
Nila-Kantha-Dhara Gaura Sarira
Natha Jana-Subhakara Mandara (Gauri)
Bala-Chandra-Dhara Punya-Sarira
Suma-Sara-Mada-Hara Sankara (Gauri).

21. Piba Re Rama Rasam Rasane
Piba Re Rama Rasam
Durikrita-Pataka-Samsargam
Purita Nana Vidha Phala Vargam (Piba Re)
Janana-Marana-Bhaya-Soka Viduram
Sakala Sastra-Nigamagama-Saram (Piba Re)
Pari-Palita-Sarasija-Garbhandam
Parama Pavitrikrita Pashandam (Piba Re)
Suddha-Paramahamsasrama-Gitam
Suka-Saunaka-Kausika-Mukha Pitam (Piba Re)

22. Sivoham Sivoham Sivoham Soham
Sivoham Sivoham Sivoham Soham
Satchidananda Svarupoham.

23. Chidanandarupah Sivoham Sivoham
Chidanandarupah Sivoham Sivoham.

24. Arunachala Siva Arunachala Siva Arunachala Siva Aruna Siva,
Arunachala Siva Arunachala Siva Arunachala Siva Aruna Siva.




शिवार्चनम्

OM शिवाय नमः
OM महेश्वराय नमः
OM शंभवे नमः
OM पिनाकिते नमः
OM शशिशेखराय नमः
OM वामदेवाय नमः
OM विरूपाक्षाय नमः
OM कपर्दिने नमः
OM नीललोहिताय नमः
OM शंकराय नमः
OM शूलपाणये नमः
OM खट्वांगिने नमः
OM विष्णुवल्लभाय नमः
OM शिपिविष्टाय नमः
OM अम्बिकानाथाय नमः
OM श्रीकण्ठाय नमः
OM भक्तवत्सलाय नमः
OM भवाय नमः
OM शर्वाय नमः
OM उग्राय नमः
OM कपालीने नमः
OM कामारये नमः
OM अन्धकासुरसूदनाय नमः
OM गङ्गाधराय नमः
OM ललाटाक्षाय नमः
OM कालकालय नमः
OM कृपानिधये नमः
OM भीमाय नमः
OM परशुहस्ताय नमः
OM मृगपाणये नमः
OM जटाधराय नमः
OM कैलासवासिने नमः
OM कवचिने नमः
OM कठोराय नमः
OM त्रिपुरान्तकाय नमः
OM वृषांकाय नमः
OM वृषभारूढाय नमः
OM भस्मोद् धूलितविग्रहाय नमः
OM त्रिलोकेशाय नमः
OM शितिकण्ठाय नमः
OM त्रयीमूर्तये नमः
OM सर्वज्ञाय नमः
OM परमात्मने नमः
OM सोमसूर्याग्निलोचनाय नमः
OM हविषे नमः
OM यज्ञमयाय नमः
OM सोमाय नमः
OM पञ्चवक्त्राय नमः
OM सदाशिवाय नमः
OM विश्वेश्वराय नमः
OM वीरभद्राय नमः
OM गणनाथाय नमः
OM प्रजापतये नमः
OM हिरण्यरेतसे नमः
OM दुर्धषाय नमः
OM गिरीशाय नमः
OM गिरिशाय नमः
OM अनघाय नमः
OM भुजङ्गभूषणाय नमः
OM भर्गाय नमः
OM गिरिधन्वने नमः
OM कृत्तिवाससे नमः
OM पुरारातये नमः
OM भगवते नमः
OM हरये नमः
OM सामप्रियाय नमः
OM स्वरमयाय नमः
OM प्रमथाधिपाय नमः
OM मृत्युञ्जयाय नमः
OM सूक्ष्मतनवे नमः
OM जगद्व्यापिने नमः
OM जगद्गुरवे नमः
OM व्योमकेशाय नमः
OM महासेनजनकाय नमः
OM चारुविक्रमाय नमः
OM रुद्राय नमः
OM भूतपतये नमः
OM स्थाणवे नमः
OM अहिर्बुध्न्याय नमः
OM दिगंबराय नमः
OM अष्टमूर्तये नमः
OM अनेकात्मने नमः
OM शुद्धविग्रहाय नमः
OM शाश्वताय नमः
OM खण्डपरशवे नमः
OM अजाय नमः
OM पाशविमोचकाय नमः
OM मृडाय नमः
OM पशुपतये नमः
OM देवाय नमः
OM अव्ययाय नमः
OM सहस्राक्षाय नमः
OM पूषदंतभिदे नमः
OM अव्यग्राय नमः
OM दक्षाध्वरहराय नमः
OM हराय नमः
OM भगनेत्रभिदे नमः
OM अव्यक्ताय नमः
OM शिवाप्रियाय नमः
OM अनीश्वराय नमः
OM सहस्रपदे नमः
OM सात्त्विकाय नमः
OM अपवर्गप्रदाय नमः
OM अनन्ताय नमः
OM तारकाय नमः
OM परमेश्वराय नमः
OM गिरिप्रियाय नमः
OM महादेवाय नमः


देव्यर्चनम्

OM आदिशक्त्यै नमः
OM महादेव्यै नमः
OM अम्बिकायै नमः
OM परमेश्वर्यै नमः
OM ईश्वर्यै नमः
OM अनैश्वर्यै नमः
OM योगिन्यै नमः
OM सर्वभूतेश्वर्यै नमः
OM जयायै नमः
OM विजयायै नमः
OM जयन्त्यै नमः
OM शांभव्यै नमः
OM शान्त्यै नमः
OM ब्राह्म्यै नमः
OM ब्रह्माण्डधारिण्यै नमः
OM माहेश्वर्यै नमः
OM लोकरक्षिण्यै नमः
OM दुर्गायै नमः
OM दुर्गपारायै नमः
OM भक्तचिन्तामण्यै नमः
OM मृत्यै नमः
OM सिद्ध्यै नमः
OM मूर्त्यै नमः
OM सर्वसिद्धिप्रदायै नमः
OM मन्त्रमूर्त्यै नमः
OM महाकाल्यै नमः
OM सर्वमूर्तिस्वरूपिण्यै नमः
OM वेदमूर्त्यै नमः
OM वेदभूत्यै नमः
OM वेदान्तायै नमः
OM भगवत्यै नमः
OM रौद्रायै नमः
OM महारूपायै नमः
OM महामायायै नमः
OM रुद्रस्वरूपिण्यै नमः
OM नारायण्यै नमः
OM नारसिंह्यै नमः
OM नागयज्ञोपवीतिन्यै नमः
OM शङ्खचक्रगदाधारिण्यै नमः
OM जटामुकुटशोभिन्यै नमः
OM अप्रमाणायै नमः
OM प्रमाणायै नमः
OM आदिमध्यावसानायै नमः
OM पुण्यदायै नमः
OM पुण्योपचारिन्यै नमः
OM पुण्यकीर्त्यै नमः
OM स्तुतायै नमः
OM विशालाक्ष्यै नमः
OM गम्भीरायै नमः
OM रूपान्वितायै नमः
OM काललाज्यै नमः
OM अनल्पसिद्ध्यै नमः
OM कमलायै नमः
OM पद्मवासिन्यै नमः
OM महासरस्वत्यै नमः
OM नमःसिद्ध्यै नमः
OM मनोयोगिन्यै नमः
OM चंडमुण्डचारिण्यै नमः
OM देवदानववासिन्यै नमः
OM व्यवहारिण्यै नमः
OM अनघायै नमः
OM भेषज्योतिषे नमः
OM परंज्योतिषे नमः
OM आत्मज्योतिषे नमः
OM सर्वज्योतिस्स्वरूपिण्यै नमः
OM सहस्रमूर्त्यै नमः
OM शर्वाण्यै नमः
OM सूर्यमूर्तिस्वरूपिण्यै नमः
OM आयुर्लक्ष्म्यै नमः
OM सर्वलक्ष्मीप्रदायै नमः
OM विचक्षणायै नमः
OM क्षीरार्णववासिन्यै नमः
OM वागीश्वर्यै नमः
OM वाक्सिद्ध्यै नमः
OM अज्ञानागोचरायै नमः
OM बलायै नमः
OM परमकल्याण्यै नमः
OM भानुमण्डलवासिन्यै नमः
OM अव्यक्तायै नमः
OM व्यक्तरूपायै नमः
OM अनन्तायै नमः
OM चन्द्रायै नमः
OM चन्द्रमण्डलवासिन्यै नमः
OM चन्द्रमण्डलमण्डितायै नमः
OM मातंगिन्यै नमः
OM परमानन्दायै नमः
OM शिवायै नमः
OM अपराजितायै नमः
OM ज्ञानप्राप्तै नमः
OM ज्ञानवत्यै नमः
OM ज्ञानमूर्त्यै नमः
OM कलावत्यै नमः
OM श्मशानवासिन्यै नमः
OM मात्रे नमः
OM परमकल्पिन्यै नमः
OM सर्वरक्षायै नमः
OM भैरव्यै नमः
OM महालक्ष्म्यै नमः
OM घोषवत्यै नमः
OM दारिद्र्यहारिण्यै नमः
OM शिवतेजोमुख्यै नमः
OM विष्णुवल्लभायै नमः
OM केशविभूषितायै नमः
OM कूर्मायै नमः
OM महिषासुरघातिन्यै नमः
OM उमायै नमः
OM शांकर्यै नमः
OM महाकान्त्यै नमः

AT: eS:v:n:iraj:n:m:Î
अथ शिवनीराजनम्


हरिः OM नमो.अस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ 1 ॥


OM जय गङ्गाधर हर शिव जय गिरिजाधीश, शिव जय गौरीनाथ ।
त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश ।
OM हर हर हर महादेव ॥ 2 ॥


कैलासे गिरिशिखरे कल्पद्रुमविपिने शिव कल्पद्रुमविपिने गुञ्जति मधुकरपुञ्जे गुञ्जति मधुकरपुञ्जे गहने । कोकिलः कूजति खेलति हंसावलिललिता शिव हंसावलिललिता रचयति कलाकलापं रचयति कलाकलापं नृत्यति मुदसहिता । OM हर हर हर महादेव ॥ 3 ॥


तस्म.न्ल्ललितसुदेशे शालामणिरचिता, शिव शालामपिरचिता, तन्मध्ये हरनिकटे तन्मध्ये हरनिकटे गौरी मुदसहिता । क्रीडां रचयति भूषां रञ्जितनिजमीशं, शिव रञ्जितनिजमीशं इन्द्रादिकसुरसेवित ब्रह्मादिकसुरसेवित प्रणमति ते शीर्षम् ।
OM हर हर हर महादेव ॥ 4 ॥


विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता, किन्नरगानं कुरुते किन्नरगानं कुरुते सप्तस्वरसहिता । धिनकत थै थै धिनकत मृदंगं वादयते, शिव मृदंगं वादयते, क्वणक्वपललिता वेणुं क्वणक्वपललिता वेणुं मधुरं नादयते ।
OM हर हर हर महादेव ॥ 5 ॥


कण कण-चरणे रचयति नूपुरमुज्ज्वलितं, शिव नूपुरमुज्ज्वलितं चक्राकारं भ्रमयति चक्राकारं भ्रमयति कुरुते तां धिकताम् । तां तां लुप-चुप तालं नादयते, शिव तालं नादयते अङ्गुष्ठाङ्गुलिनादं
कर्पुरद्युतिगौरं पञ्चाननसहितं, शिव पञ्चाननसहितं, त्रिनयन शशधरमौले त्रिनयन शशधरमौले विषधरकण्ठयुतं । सुन्दरजटाकलापं पावकयुत फालं, शिव पावकशशिफालं, डमरुत्रिशूलपिनाकं डमरुत्रिशूलपिनाकं करधृतनृकपालम् ।
OM हर हर हर महादेव ॥ 7 ॥
..
शङ्खननादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते नीराजयते ब्रह्मा नीराजयते विष्णुर्वेद-ऋचं पठते । इति मृदुचरणसरोजं हृदि कमले धृत्वा, शिव हृदि कमले धृत्वा अवलोकयति महेशं शिवलोकयति सुरेशं, ईशं अभिनत्वा । OM हर हर हर महादेव ॥ 8 ॥


,.
रुण्डै रचयति मालां पन्नगमुपवीतं शिव पन्नगमुपवीतं वामविभागे गिरिजा वामविभागे गौरी रूपं अतिललितम् । सुन्दरसकलशरीरे कृतभस्माभरणं शिव कृत भस्माभरणं इति वृषभध्वजरूपं हर-शिव-शङ्कर-रूपं तापत्रयहरणम् । OM हर हर हर महादेव ॥ 9 ॥


ध्यानं आरतिसमये हृदये इति कृत्वा शिव हृदये इति कृत्वा रामं त्रिजटानाथं शंभुं त्रिजटानाथं ईशं अभिनत्वा । संगीतमेवं प्रतिदिनपठनं यः कुरुते शिव पठनं यः कुरुते शिवसायुज्यं गच्छति हरसायुज्यं गच्छति भक्त्या यः शृणुते । OM हर हर हर महादेव ॥ 10 ॥


जय गङ्गाधर हर शिव जय गिरिजाधीश शिव जय गौरीनाथ । त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश । OM हर हर हर महादेव ॥ 11 ॥


इति श्रीशिवनीराजनं सम्पूर्णम्. |


अथ शिवध्यानावलिः

!
OM वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ 1 ॥


शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् । नागं पाशं च घण्टां डमरुकसहितां चाङ्कुशं वामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ 2 ॥



कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ 3 ॥


असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ 4 ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्याद्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 5 ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसंवा.अपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो ॥ 6 ॥



चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे
शङ्करे सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । दन्तित्वक्कृतसुन्दरांबरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ 7 ॥


इति शिवध्यानावलिः सम्पूर्णा


अथ शिवपुष्पाञ्जलिः


हरि OM यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमा न्यासन् ।
ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥


!.
OM राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यं । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥


!.
OM विश्वतक्ष्चक्षुरुत विश्वतो मुखं विश्वतो बाहुरुत विश्वतस्पात् ।
संबाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥

.
OM तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
नानासुगन्धपुष्पाणि यथाकालोद्भवानि च मया.अहृतानि दिव्यानि गृहाण परमेश्वर ॥


इति शिवपुष्पाञ्जलिः सम्पूर्णा ॥

OM गजाननं भूतगणाधिसेवितं

कपित्थजम्बूफलसारभक्षणम् ।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपंकजम् ॥

.
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथा.अवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येषः स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥


अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2 ॥


मधुस्फीता वाचः परमममृतं निर्मितवत-
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थे.अस्मिन्पुरमथन बुद्धिर्व्यवसिता ॥ 3 ॥


तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ 4 ॥



किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः

अजन्मानो लोकाः किमवयववन्तो.अपि जगता-
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ 6 ॥
.
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ 7 ॥


महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं विदधति भवद् भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ 8 ॥


ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
samaste.apyetasminpuramathana tairvismita iva
स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ 9 ॥



तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधः
परिच्छेत्तुं यातावनिलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद् भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ 10 ॥
.
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ 11 ॥
.
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासे.अपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पाताले.अप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥ 12 ॥


यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।
न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो-
र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ 13 ॥


अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारो.अपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ 14 ॥



असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्-
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ 15 ॥


मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ 16 ॥


वियद् व्यापी तारागणगुणितफेनोद् गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ 17 ॥


रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते को.अयं त्रिपुरतृणमाडम्बरविधि-
र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥

.
हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ 19 ॥


क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद् ध्वा दृढपरिकरः कर्मसु जनः ॥ 20 ॥

.
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ 21 ॥


प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं ते.अद्यापि त्यजति न मृगव्याधरभसः ॥ 22 ॥


स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं दैवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥


श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तृणां वरद परमं मङ्गलमसि ॥ 24 ॥



मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ 25 ॥



त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ 26 ॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ 27 ॥


भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्यो.अस्मि भवते ॥ 28 ॥


नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः ॥ 29 ॥


बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ 30 ॥



कृशपरिणतिचेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ 31 ॥



असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ 32 ॥


र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ 33 ॥


अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथा.अत्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ 34 ॥



दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नःस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ 35 ॥



आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितं ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ 36 ॥



महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ 37 ॥


कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्-
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ 38 ॥


सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ 39 ॥


श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ 40 ॥



इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ 41 ॥



यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ 42 ॥


इति श्रीपुष्पदन्ताचार्यविरचितं शिवमहिम्नः स्त्रोत्रं सम्पूर्णम् ॥


अथ शिवस्तुतिः

!
OM महादेव शिव शङ्कर शम्भो उमाकान्त हर त्रिपुरारे
मृत्युञ्जय वृषभध्वज शूलिन् गङ्गाधर मृड मदनारे ।
हर शिव शङ्कर गौरीशं वन्दे गङ्गाधरमीशं
रुद्रं पशुपतिमीशानं कलये काशीपुरिनाथम् ॥ 1 ॥



जय शम्भो जय शम्भो शिव गौरीशङ्कर जय शम्भो
जय शम्भो जय शम्भो शिव गौरीशङ्कर जय शम्भो ॥ 2 ॥

!
OM नमः पार्वतीपतये ॥


वेदसार-शिवस्तवः


पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं सरेण्यम् ।
जटाजूटमध्ये स्फुरद्गांगवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥ 1 ॥



महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यंगभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ 2 ॥



गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ 3 ॥


शिवाकान्त शम्भो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूप
प्रसीद प्रसीद प्रभो पूर्णरूप ॥ 4 ॥


परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यं ।
यतो जायते पल्यते येन विश्वम्
तमीशं भजे लीयते यत्र विश्वम् ॥ 5 ॥


न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न ग्रीष्मो न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ 6 ॥


अजं शाश्वतं कार्णं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥ 7 ॥

नमस्ते समस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ 8 ॥


)
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ 9 ॥


शम्भो महेश करूणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरो.असि ॥ 10 ॥


त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव जच्छति लयं जगदेतदीश
लिङ्गात्मकं हर चराचर विश्वरूपिन् ॥11 |


इति श्रीमच्छंकराचार्यविरचितं
वेदसारशिवस्तोत्रं सम्पूर्णम् ।

No comments:

Post a Comment